अथ चतुर्थक्षेत्रम् ।
तत्र समकोणस्य चतुर्भुजस्य परस्परसन्मुकं भुजद्वयं समानं भवति ।




यता अबजदसमकोणचतुर्भुजे अबभुजजदभुजौ तुल्यौ स्त: ।
यथा अबजदसमकोणचतुर्भुजे अबभुजजदभुजौ तुल्यौ स्त: । यदि च समौ न स्तस्तदा एको भुजोऽधिक: स्यात् । स जदभुज: कल्पित: । अथ दजरेखायां अबतुल्यं दहं पृथक्कार्यम् । अहरेखा च कार्या। एवं तत्र बअहदौ लम्बो समानौ स्त: । बअजकोणदजअकोणौ समकोणौ कल्पितौ । तस्मात् बअजकोणो बअहकोणश्र्चैतौ समानौ जातौ । बअहकोणश्र्च बअजकोणस्य खण्डमस्ति । इदमनुपपन्नम् ।
एवमेव अजदकोण: अजहत्रिभुजान्तर्गत: अहदकोनश्र्च त्रिभुजाद्बहिर्गत: एतावपि समानौ स्याताम् । इदमप्यनुपपन्नम् । तस्मात् अबजदभुजावेव समानावित्युपपन्नम् । इदमेवास्माकमभीष्टम् ।।

Hits: 210
X

Right Click

No right click