अथ षड् विंशतितमं क्षेत्रम् ।


तत्र एकस्य त्रिभुजस्य कोणद्वयमेको भुजश्र्चान्यस्य त्रिभुजस्य कोणद्वयेनेकभुजेन च समानश्र्चेच्छेषौ भुजौ शषकोणश्र्च तुल्यादेव भविष्यत: क्षेत्रं क्षेत्रसमानं च भविष्यति ।
यथा अबजत्रिभुजे दहजत्रिभुजे च अकोणो दकोणतुल्य: । बकोणश्र्च हकोणतुल्य: । अबजत्रिभुजे दहझत्रिभुजे च अकोणो दकोणतुल्य: । बकोणस्च हकोणतुल्य: । अबभुजदहभुजौ च तुल्यौ कल्पितौ । अथवा बजभुजहझभुजौ च तुल्यौ कल्पितौ । अथवा अजभुजदझभुजो च तुल्यौ कल्पितौ ।
यदि अबभुजदहभुजौ तुल्यौ कल्पितौ तत्र बजभुजहझभुजौ यदा समानौ स्तस्तदास्माकमभीष्टमेव स्यात् । यदि तुल्यौ न भवतस्तदेदमनुपपन्नम् ।




अत्रोपपत्ति: ।
तत्र बतं हझतुल्यं कार्यम् । तअरेखा च कार्या । एवं अतबत्रिभुजं दझहत्रिभुजम च तुल्ये भवत: । पुन: तअबकोणःदहकोणौ तुल्यौ भविष्यत: । पुनर्जअबकोणझदहकोणौ तुल्यौ स्थितावेव । तस्मात् जअबकोणतअबकोणौ तुल्यौ स्याताम् । इदं बाधितम् । कुत: ।
एककोणस्य द्वितीयकोणखण्डत्वात् ।।
अथ बजहझभुजौ यदि तुल्यौ भवतस्तदा बअभुजहदभुजौ तुल्यौ भवत: वा अतुल्यौ स्त: । तत्र यदि तुल्यौ तदास्माकमभीष्टमेव सिद्धम् ।
यद्यतुल्यौ तत्रेदं दूषणम् ।


अत्रोपपत्ति:।
तत्र बवं दहतुल्यं कार्यम् । जबरेखा च कार्या । एवं तत्र जवबत्रिभुजं झदहत्रिभुजम चैते तुल्ये स्याताम् । जवबकोणझदहकोणावपि तुल्यौ स्याताम् । पुनर्जअबकोणस्तु झदहकोनतुल्य: स्थित: । तस्माज्जवबकोणजअवकोणौ तुल्यौ भविष्यत: । इदमनुपपन्नम् ।।




पुन: प्रकारान्तरम् ।
तत्र यदि अबरेखा दहरेखोपरि क्रियते तदा अजभुजो दझभजोपरि स्थास्यति बजभुजश्र्च हझभुजोपरि स्थास्यति । यत: अकोणो दकोणतुल्य: अबं दहतुल्यं च कल्पितमेवास्ति । एवं तत्र जकोणो झकोणे स्थास्यति । त्रिभुजं च त्रिभुजोपरि स्थाप्य: अबरेखा हदरेखायां स्थाप्या तदा जचिन्हं झचिन्हे पतिष्यति । तदा दकोण: अकोणोपरि स्थास्यति । यदि न स्थास्यति तदाऽन्यस्मिंश्र्चिन्हे पतिष्यति । यथा वचिन्हे पतितस्तदा जवबकोणो जअबकोणतुल्यो भविष्यति । यथा वचिन्हे पतितस्तदा जचबकोणो जअबकोणतुल्यो भविष्यति । इदमनुपपन्नम् । तस्मात् बकोणो हकोणे अकोणो दकोणे च स्थास्यति । तदा द्वौ त्रिभुजौ समानौ जातौ । इदमेवास्माकमभीष्टम् ।।

Hits: 237
X

Right Click

No right click