अथ त्रयोविंशतितमं क्षेत्रम् ।
तत्र अभीष्टरेखाया अबीष्टचिन्होपरि कल्पितकोनतुल्य: कोण: कर्तव्योऽस्ति ।



तत्करनप्रकारो यथा ।
अबरेखोपरि अचिन्हे जकोणतुल्य: कोण: कर्तव्यो'स्ति । तत्र प्रथमं जकोणस्य भुजद्वयोपरि दहचिन्हद्वयं कार्यम् । दहरेखा कार्या । अबरेखोपरि अवझत्रिभुजं जदहत्रिभुजतुल्यं कार्यम् । तत्र अवरेखा जहतुल्या अझरेखा जदतुल्या वझरेखा दहतुल्या च कार्या । तत्र अकोणो जकोणतुल्यो जात: ।

इदमेवास्माकमभीष्टम् ।

Hits: 235
X

Right Click

No right click