अथ सप्तदशं क्षेत्रम् ।
तत्र त्रिभुजस्य कोणद्वययोग: समकोणद्वययोगादल्पो भवति ।


यथा अबजत्रिभुजे बजकोणौ समकोणद्वयान्न्यूनौ स्त: ।
कुत: । बजभुज: दपर्यन्तं नेय: । अजदकोणअजबकोणयोर्योग: समकोणद्वयसमानोऽस्ति । अजदकोणस्तु बकोणादधिक: । पुनर्बकोण अजबकोणयोरयोग: समकोणद्वयान्न्यूनोऽस्ति । एवमन्यकोणेष्वपि ज्ञेयम् । तदेवमुपपन्नं यथोक्तम् ।

Hits: 239
X

Right Click

No right click