अथ षष्ठं क्षेत्रम् ।
तत्र यस्य त्रिबुजस्य कोणद्वयम समानं तत्कोंसंबन्दि भुजद्वयमपि समानं भवति ।

अत्रोपपत्ति ।
तत्र अबजत्रिभजे बजकोणौ समानौ । अबं अजमपि समानम् । यदि भुजद्वयं समानम न भवति एको भुजोऽधिक: स्यात्तदा अधिकभुज: अजं कल्पित: । बअसमानं जदं भिन्नं कृत्वा बदरेखा कार्या । अजबत्रिभुजे अबभुजो बजभुज; अबजकोण: दबजत्रिभुजस्य दजभुजेन जबभुजेन दजबकोणेन समान: । एवं बृहत्त्रिभुजं लघुत्रिभुजसमानं जातम् । तदिदमनुपपन्नम् । बृहत्क्षेत्रं लघुक्षेत्रेण कथं समानं भविष्यति । तस्मात् अजं अबं समानम् । तदेवमुपपन्नं कोनद्वयसाम्ये तत्सक्तभुजद्वयसाम्यं भवतीति ।।
तत्र यस्य त्रिबुजस्य कोणद्वयम समानं तत्कोंसंबन्दि भुजद्वयमपि समानं भवति ।
अत्रोपपत्ति ।
तत्र अबजत्रिभजे बजकोणौ समानौ । अबं अजमपि समानम् । यदि भुजद्वयं समानम न भवति एको भुजोऽधिक: स्यात्तदा अधिकभुज: अजं कल्पित: । बअसमानं जदं भिन्नं कृत्वा बदरेखा कार्या । अजबत्रिभुजे अबभुजो बजभुज; अबजकोण: दबजत्रिभुजस्य दजभुजेन जबभुजेन दजबकोणेन समान: । एवं बृहत्त्रिभुजं लघुत्रिभुजसमानं जातम् । तदिदमनुपपन्नम् । बृहत्क्षेत्रं लघुक्षेत्रेण कथं समानं भविष्यति । तस्मात् अजं अबं समानम् । तदेवमुपपन्नं कोनद्वयसाम्ये तत्सक्तभुजद्वयसाम्यं भवतीति ।।

Hits: 256
X

Right Click

No right click