६१ एवादर्शयत्
एव + अदर्शयत्
६२ नावदत् न + अवदत्
६३ तेनाधुना तेन + अधुना
६४ वयस्याहम्
वयस्य +अहम्
६५ नास्ति न + अस्ति
६६ इवोत्तमा: इव + उत्तमा:
६७ एकोऽहम्
एक: + अहम्
६८ सहायोहम्
सहाय: + अहम्
६९ स्वप्नेऽप्येवंविधा
स्वप्ने + अपि + एवंविधा
७० अर्थानामर्जने
अर्थानाम् + अर्जने
७१ दु:खमर्जितानाम्
दु:खम् + अर्जितानाम्
७२ धिगर्थान्
धिक् + अर्थान्
७३ धनमस्तीति
धनम् + अस्ति + इति
७४ भूमिरस्तीति
भूमि: + अस्ति + इति
७५ किञ्चिदस्तीति
किञ्चित् + अस्ति + इति
७६ ज्ञानस्योपशम:
ज्ञाानस्य + उपशम:
७७ सर्वेषामपि
सर्वेषाम् + अपि
७८ कारणमिदम्
कारणम् + इदम्
७९ नास्माकम्
न + अस्माकम्
८० किमर्थम्
किम् + अर्थम्
८१ अन्यभाषाणामध्ययनम्
अन्यभाषाणाम् + अध्ययनम्
८२ अतीवोपयुक्तानि
अतीव + उपयुक्तानि
८३ सत्यमेतत्
सत्यम् + एतत्
८४ नैकानि
न + एकानि
८५ तत्वज्ञाानमस्ति
तत्वज्ञाानम् + असित
८६ आवश्यकमेव
आवश्यकम् + एव
८७ अतीवावश्यक म्
अतीव + आवश्यक म्
८८ यद्यपि यदि + अपि
८९ परोपकारार्थमिदम्
परोपकारार्थम् + इदम्
९० मार्जारो न मार्जार: + न
Hits: 1311
X

Right Click

No right click