शिरः स्शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीद्रादुत्तुङ्ग्गदवनिमवनेश्चापि जलधिम् ॥
अधोऽधो गङ्गेयं पदमुपनता स्तोकमधुना
पदभ्रंशेतानां भवति विनिपातः शतमुखः ॥

स्वर्गापासुनि शर्वमस्तकतटीं तेथूनिया भुवरीं
ग्रावाग्राहुनि भूतलीं उतरली ते स्वर्णदी सत्वरी ॥
गेली तेथुनि अर्णवाप्रति मदें तें वंद्यही कष्टली
जे कां दुर्मद त्या अधःपतनता आहे बरी नेमिली ॥

 

Hits: 410
X

Right Click

No right click