शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥

अग्नीला जल, छत्र वारण तसे सूर्यातपासी असे
दंडे गोखर वारिती मदयुता हस्तीसि तीक्ष्णांकुशें ॥
व्याधी औषधसंग्रहेंहि विविधां मंत्रप्रयोगीं विषें
शास्त्रीं या सकलांसि औषध परी मूर्खासि कोठें नसे ॥

Hits: 925
X

Right Click

No right click