शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयोः वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैर्घतः पातिताः ॥

शास्त्रोपस्कृतशब्दसुंदर गिरा ज्यांची नसे द्यावया
शिष्या ज्ञान समर्थ सत्कवि असे निर्द्रव्य राजाचिया ॥
देशीं भुपति जाड्य तें तरि कधी द्रव्याविणें ईश्वर
रत्नाचें नुमजोनि मोल लघु सांगे कुत्स्य की तो नर ॥

Hits: 439
X

Right Click

No right click