केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥

सद्रत्न-हार, मणि ताइतबाहुदंडीं
कीं स्नान, चंदन, फुलें, आणि लांब शेंडी ॥
यांनी खरी न घडते पुरुषास शोभा
वाणीच भूषण सुशिक्षितशब्दगर्भां ॥

Hits: 460
X

Right Click

No right click