को लाभॊ ? गुणिसङ्गमः किमसुखंप्राज्ञेतरैः सङ्गतिः
काहानिः समये च्युतिर्निपुणता का ? धर्मतत्वे रतिः ।
कः शूरो ? विजितेन्द्रियः प्रियतमा कऽनुव्रता किं धनं ?
विद्या किं सुखमप्रवासगमनं किं राज्यमाज्ञाफलम् ॥

कैंचा लाभ ? सुसंगती असुख तें ? मूर्खासवे संगती
हानी जी समयी च्युती निपुणता ? ती धर्मतत्वीं रति ॥
बोलों शूर तया वशी जरि असे साध्वीच कांता प्रिया
विद्या द्रव्य गय्हींच वास सुख पैं आज्ञाफलें राजया ॥

Hits: 368
X

Right Click

No right click