इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनः शिखरिणां गणः शेरते ॥
इतोऽपि वडवानलः सह सनस्तसंवर्तकै-
रहि विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥

एकत्र केशव बसे अपरत्र वैरी
अन्यत्र पर्वतशतक्रतुभीत मारी ॥
कीं वडवाग्नि इतरत्र असे उदार
पाहे कसें पण सरित्पतिचें शरीर ॥

Hits: 510
X

Right Click

No right click