व्यालं बालमृणालतन्तुभुरसौ रोद्धुं समुज्जृम्भते
छेत्तुं वज्रमणीञ्शिरीषकुसुमप्रान्तेन संनह्यते ॥
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥

सर्पातें बिसतंतुनीं सुदृढ तो बांधावया इच्छितो
किंवा वज्रमणी शिरीषकुसुमें भेदावया पाहतो ॥
किंवा तो मधुबिंदुनें मधुरता क्षराब्धिसी आणितो
जो�मूर्खास सुभाषितें वश करू� ऎसे मनी बोलतो ॥

Hits: 456
X

Right Click

No right click