जाड्यं र्हीमति गण्यते व्रतरुचौदम्भः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतितादैन्यं प्रियालापिनि ॥
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥

लज्जेनें जड दांभिक व्रतिपणें कापट्य शौचे गणी
शौर्यें निर्दय आर्जवे लुडबुड्या की दीन सद्भाषणीं ॥
मानेच्छा तरि मूर्ख कीं बडबड्या वक्ता निकामी भला
ऎसा तो गुण कोणता खलजनीं नाहींच जो निंदिला ॥

Hits: 392
X

Right Click

No right click