नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान् ख्यापयन्तः
स्वार्थान्सम्पादयन्तो विततबहुतरारब्धयत्नाः परार्थे ॥
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान् दूषयन्तः
सन्तःसाश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥

नम्रपणेंच सभेंत महोन्नत जे गुण वर्णुनिया अपरांचे
सांगितल्याविण दाविति कौशल सर्वजणांप्रति जे स्वगुणांचे ॥
स्वार्थ परार्थहि साधिति जिंकिति शांतिबळें मुखरत्व खलांचें
संत महाद्भुतभाजन यापरि सेवन कोण करी न तयांचें ॥

Hits: 469
X

Right Click

No right click