रे रे चातक ! सावधानमनसा मित्र ! क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ॥
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा
यं यं पश्यसि तस्य तस्य पुरतो माब्रूहि दीनं वचः ॥

ऎकें चातक! सावधान करुनी चित्त सख्या वैखरी
आकाशी वसती पयोद बहु तैसे सर्व नाहीं परी ॥
कांहीं वृष्टि करिनि पोषिति जगा कांहीं वृथा गर्जती
ज्या ज्या पाहसि दीनभाषणि नको प्रार्थूच सर्वांप्रति ॥

Hits: 522
X

Right Click

No right click