दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ॥
ह्रीर्नद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया-
न्मैत्री चाप्रणयात् समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥

दुर्मंत्रें नृप संगतिस्तव यती कीं पुत्रही लालनें
वेदाध्ययनें द्विजाति कुल दुष्पुत्रं खलाराधनें- ॥
नासे शील न पाहता कृषि मदे वा लाज मद्ये फुका
शाठ्ये मित्रपण प्रवासगमनें स्नेह प्रमादें रुका ॥

Hits: 398
X

Right Click

No right click