सन्तापयति संस्थितस्य पयसो नामपि न शूयते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ॥
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥

तोयाचें परि नांवही न उरतें संतप्त लोहावरी
तें भासे नलिनीदलावरि पहा सन्मौक्तिकाचे परी ॥
तें स्वातीस्तव अब्धिशुक्तिपुटकीं मोती घडे नेटकें
जाणा उत्तममध्यमाधमदशा संसर्गयोगें टिके ॥

Hits: 421
X

Right Click

No right click