क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ॥
गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति ! सतां मैत्री पुनस्त्वीदृशी ॥

क्षीराने दिधले स्वकीयगुणही नीरास आत्माश्रयें
त्या क्षीरास हुताशनें श्रमवितां तें तोय मेलें स्वयें ॥
झाला तापविशिष्ट अग्निवदनीं तें दुग्ध जेव्हां पडे
तेव्हा धावुनी तोय शीतल करी मित्रत्व हें चोखडें ॥

Hits: 586
X

Right Click

No right click