नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृताऽपि सेवा ॥
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥

विद्या सुरूप कुलसेवन शील पाहीं
त्यांचे गुणीम किमपि कांचनलब्धि नाहीं ॥
जे पूर्वपुण्य समयींच फळे नराला
काळीं जसें फळ घडे धरणीरुहाला ॥

Hits: 499
X

Right Click

No right click