क्वचिद्भूमौ शायी क्वचिदपि च पर्यङ्कशयना
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ॥
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥

महीपृष्ठीं केव्हां अवचट पलंगी पहुडतो
क्षुधेतें शाकान्नें अवचट सदन्नें निवडितो ॥
कधी कंथाधारी अवचट सुवस्त्रीं मिरवितो
मनस्वी कार्यार्थी किमपि सुखदुःखें न गणितो ॥

Hits: 335
X

Right Click

No right click