या साधूंश्च खलान्करोति विदुषो मूर्खान् हितान्द्वेषिणः
प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ॥
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे साधो ! व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥

स्थापी दुर्जनता भल्यास बुध जे स्थापी तयां मूर्खता
आप्तामाजिं अनाप्तता कुवचनें स्थापी बळें तत्वतां ॥
पीयूषासहि कालकूट करिते सेवी तये चंडिके
तेणें पावसि सौख्य साधुपण हें लावील तूतें भिके ॥

Hits: 355
X

Right Click

No right click